प्रणाली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणाली, स्त्री, (प्रणाल + गौरादित्वात् ङीष् ।) जलनिःसरणमार्गः । इत्यमरः । १ । १० । ३५ ॥ पयनाला इति भाषा ॥ (यथा, रामायणे । २ । ६२ । १० । “तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् । कौशल्या व्यसृजद्वाष्पं प्रणालीव नवोदकम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणाली स्त्री-पुं।

कृत्रिमजलनिःसरणमार्गः

समानार्थक:प्रणाली

1।10।35।2।1

कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः। द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणाली¦ स्त्री प्र + नल--घञ् गो रा॰ ङीष् णत्वम्।

१ जलवहनमार्गे(पयनाला) अमरः

२ परम्पयाञ्च। प्रणालोऽप्यत्र पु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणाली/ प्र-णाली f. a channel etc. R. Mr2icch. S3is3. Bhpr.

प्रणाली/ प्र-णाली f. recension (of a text ; See. पाठ-)

प्रणाली/ प्र-णाली f. intervention , interposition Naish.

"https://sa.wiktionary.org/w/index.php?title=प्रणाली&oldid=501416" इत्यस्माद् प्रतिप्राप्तम्