प्रणाश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणाश¦ m. (-शः) Loss, destruction. E. प्र before, णश् to be destroyed, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणाशः [praṇāśḥ], 1 Cessation, loss, disappearance; ज्ञात्वा प्रणाशं तु तदा जयन्तस्य Rām.7.28.21; ध्रुवं प्रणाशः प्रहितस्य पत्रिणः Ki.14.9;13.33.

Death, destruction; भर्तुः प्रणाशादथ शोचनीयम् R.14.1.

प्रणाशः [praṇāśḥ] शनम् [śanam], शनम् s. v. प्रणश्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणाश/ प्र- m. vanishing , disappearance , cessation , loss , destruction , death R. Var. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रणाश&oldid=501417" इत्यस्माद् प्रतिप्राप्तम्