प्रणिधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिधिः पुं, (प्रणिधीयते इति । प्र + नि + धा + किः ।) चरः । (यथा, देवीभागवते । ५ । ३ । ९ । “प्रणिधिं प्रेषयामास हयारिस्तु शचीपतिम् ॥”) प्रार्थनम् । इत्यमरः । ३ । ३ । ९९ ॥ अवधानम् । इति भरतः ॥ (बृहद्रथपुत्त्रः । यथा, महा- भारते । ३ । २१९ । ९ । “बृहद्रथस्य प्रणिधिः कश्यपस्य बृहत्तरः । भानुरङ्गिरसो धीर ! पुत्त्रो वर्च्चस्य सौरभः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिधि पुं।

चारपुरुषः

समानार्थक:यथार्हवर्ण,प्रणिधि,अपसर्प,चर,स्पश,चार,गूढपुरुष,पेशल

2।8।13।1।2

यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः। चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

प्रणिधि पुं।

प्रार्थना

समानार्थक:प्रणिधि,लालसा

3।3।100।1।2

विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे। बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिधि¦ पु॰ प्रणिधीयते प्र + नि + धा-कि।

१ गुप्तचरे अमरः।

२ अनुचरे च। भावे कि।

३ याचने

४ अवधाने च मेदि॰। काश्यपस्य वृहद्रथस्य

५ पुत्रभेदे भा॰ व॰

२१

९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिधि¦ m. (-धिः)
1. A spy, a secret agent or emissary.
2. Asking, solici- tation or request.
3. Care, attention.
4. A follower. E. प्र and नि before, धा to have, aff. कि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिधिः [praṇidhiḥ], 1 Observing, spying out.

Sending out spies.

A spy, an emissary; अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिद्विषस्ते Ku.3.6; R.17.48; Ms.7.153; 8.182.

An attendant, a follower.

Care, attention.

Solicitation, entreaty, request; 'प्रणिधिः प्रार्थने चरे' Yādava.

A method of driving an elephant; Mātaṅga L.12.6.8. (There are three kinds of प्रणिधिs: by speech, feet and look.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिधि/ प्र- m. watching , observing , spying MBh.

प्रणिधि/ प्र- m. sending out (spies or emissaries) R.

प्रणिधि/ प्र- m. a spy , secret agent , emissary Mn. MBh. etc. ( धी-भू, to become a spy Pan5cat. )

प्रणिधि/ प्र- m. an attendant , follower L.

प्रणिधि/ प्र- m. care , attention L.

प्रणिधि/ प्र- m. asking , solicitation , request SaddhP.

प्रणिधि/ प्र- m. prayer DivyA7v.

प्रणिधि/ प्र- m. N. of a son of बृहद्-रथMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAṆIDHI : Son of an Agni called Pāñcajanya. (Śloka 9, Chapter 220, Vana Parva).


_______________________________
*4th word in left half of page 603 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रणिधि&oldid=501420" इत्यस्माद् प्रतिप्राप्तम्