प्रणिपात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिपातः, पुं, (प्र + नि + पत + घञ् ।) प्रणतिः । इति हेमचन्द्रः ॥ (यथा, कुमारे । ३ । ६१ । “तस्याः सखीभ्यां प्रणिपातपूर्ब्बं स्वहस्तलूनः शिशिरात्ययस्य । व्यकीर्य्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिपात¦ पु॰ प्र + नि + पत--घञ्। प्रणामे हेमच॰
“तद्विद्धिप्रणिपातेनेति” गीता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिपात/ प्र- m. ( ifc. f( आ). )falling at a person's feet , prostration , humble submission to( gen. ) , salutation , reverence , obeisance MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रणिपात&oldid=501424" इत्यस्माद् प्रतिप्राप्तम्