प्रणिहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिहितम्, त्रि, (प्र + नि + धा + क्तः ।) स्थापि- तम् । प्राप्तम् । समाहितम् । इति मेदिनी । ते, २०३ ॥ (मिलितम् । यथा, रामायणे । ४ । २५ । ३४ । “ततः प्रणिहिताः सर्व्वा वानर्य्योऽस्य वशानुगाः । चुक्रुशुर्व्वीरवीरेति भूयः क्रोशन्ति ताः प्रियम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिहित वि।

लब्धम्

समानार्थक:प्राप्त,प्रणिहित

3।1।86।2।4

ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम्. अन्तर्गतं विस्मृतं स्यात्प्राप्तप्रणिहिते समे॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिहित¦ त्रि॰ प्र + नि + धा--क्त।

१ प्राप्ते

२ स्थापिते

३ समाहिते च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिहित¦ mfn. (-तः-ता-त)
1. Delivered, entrusted, consigned.
2. Obtained, received, acquired.
3. Acknowledged, admitted.
4. Placed, fixed, deposited.
5. Prudent, advised, careful, wary.
6. Determined, deci- ded.
7. Having the mind concentrated.
8. Spied out.
9. Stretched forth. E. प्र and नि before, धा to have, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिहित [praṇihita], p. p.

Laid on, applied.

Deposited.

Outstretched, stretched forth; मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोः Me.18.

Consigned, delivered, entrusted.

Having the attention fixed upon one object, with the mind concentrated, intent; ऋजुः प्रणिहितो गच्छंस्त्रसस्थावर- वर्जकः Mb.12.9.19.

Determined, decided.

Cautious, wary.

Obtained, attained.

Spied out.

Acknowledged, admitted, stated; सम्यक् प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति Ms.8.54.

Applied, directed; प्रियायास्मै धाम्ने प्रणिहितनमस्यो$स्मि भवते Mahimna.28 (v. l.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणिहित/ प्र- mfn. laid on , imposed , applied Sus3r.

प्रणिहित/ प्र- mfn. put down , deposited Ba1lar. BhP.

प्रणिहित/ प्र- mfn. outstretched , stretched forth Megh. Sa1h.

प्रणिहित/ प्र- mfn. directed towards , fixed upon( loc. ) Hariv. Bhartr2. BhP.

प्रणिहित/ प्र- mfn. delivered , committed , entrusted to( dat. ) Ba1lar.

प्रणिहित/ प्र- mfn. contained in( comp. ) BhP.

प्रणिहित/ प्र- mfn. sent out (as a spy) MBh.

प्रणिहित/ प्र- mfn. found out , discovered ib.

प्रणिहित/ प्र- mfn. ascertained or stated Mn. vii , 54

प्रणिहित/ प्र- mfn. one who has his thoughts concentrated on one point , intent upon( loc. ) R. Bhat2t2.

प्रणिहित/ प्र- mfn. obtained , acquired W.

प्रणिहित/ प्र- mfn. prudent , cautious , wary ib.

प्रणिहित/ प्र- mfn. resolved , determined ib.

प्रणिहित/ प्र- mfn. agreed to or admitted ib.

प्रणिहित/ प्र-णिहित See. प्र-णी-धा

"https://sa.wiktionary.org/w/index.php?title=प्रणिहित&oldid=501425" इत्यस्माद् प्रतिप्राप्तम्