प्रणुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणुतम्, त्रि, (प्र + णु + क्त ।) स्तुतम् । इत्यमरः । ३ । १ । १०९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणुत वि।

स्तुतम्

समानार्थक:ईलित,शस्त,पणायित,पनायित,प्रणुत,पणित,पनित,गीर्ण,वर्णित,अभिष्टुत,ईडित,स्तुत

3।1।109।2।5

सङ्गीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम्. ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि॥

पदार्थ-विभागः : , द्रव्यम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणुत [praṇuta], p. p. Praised, lauded.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणुत/ प्र- mfn. praised , celebrated , lauded BhP.

"https://sa.wiktionary.org/w/index.php?title=प्रणुत&oldid=501430" इत्यस्माद् प्रतिप्राप्तम्