सामग्री पर जाएँ

प्रणोद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणोद¦ m. (-दः)
1. Directing, ordering.
2. Guilding, driving, (as horses.) E. प्र before, णुद् to send, घञ् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणोदः [praṇōdḥ], 1 Driving.

Directing.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणोद/ प्र- m. driving , guiding (horses etc. ) W.

प्रणोद/ प्र- m. directing , ordering ib.

"https://sa.wiktionary.org/w/index.php?title=प्रणोद&oldid=501435" इत्यस्माद् प्रतिप्राप्तम्