प्रताप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतापः, पुं, (प्र + तप् + घञ् ।) कोषदण्डज- तेजः । कोषो धनं दण्डो दमः तद्धेतुत्वात् सैन्य- मपि दण्डः ताभ्यां यत्तेजो जायते सः । इति भरतः ॥ तत्पर्य्यायः । प्रभावः २ । इत्यमरः । २ । ८ । २० ॥ (यथा, मनुः । ९ । ३१० । “प्रतापयुक्तस्तेजस्वी नित्यं स्यात् पापकर्म्मसु ॥” पौरुषम् । यथा, रामायणे । १ । १ । ११ । “समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ॥” “प्रतापः स्मृतिमात्रेण रिपुहृदयविदारणक्षमं पौरुषं तद्वान् । ‘प्रतापौ पौरुषातपौ ।’ इति कोषः ।” इति तट्टीकायां रामानुजः ॥) तापः । (यथा, रघुः । ४ । १२ । “यथा प्रह्लादनाच्चन्द्रः प्रतापात् तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥”) तेजः । इति मेदिनी । पे, २० ॥ अर्कवृक्षः । इति राजनिर्घण्टः ॥ (युवराजस्य छत्रे, क्ली । यथा, भोजराजकृतयुक्तिकल्पतरौ । “नीलो दण्डश्च वस्त्रञ्च शिरःकुम्भस्तु कानकः । सौवर्णं युवराजस्य प्रतापं नाम विश्रुतम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रताप पुं।

कोशदण्डजतेजः

समानार्थक:प्रताप,प्रभाव

2।8।20।1।1

स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्. भेदो दण्डः साम दानमित्युपायचतुष्टयम्.।

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रताप¦ पु॰ प्र + तप--घञ्।

१ कोषदण्डजाते नृपादेः तेजसिअमरः।

२ तापे

३ अर्कवृक्षे च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रताप¦ m. (-पः)
1. Majesty, dignity, glory, possession of rank and power.
2. Spirit, valour, energy.
3. Splendour, brilliancy.
4. Warmth, glowing, Heat. E. प्र before, तप् to shine, aff. घञ् | “अर्क वृक्षे च |”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतापः [pratāpḥ], 1 Heat, warmth; अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति (here प्रताप means 'prowess' also); Pt.1.17.

Radiance, glowing heat; अमी च कथमादित्याः प्रतापक्षति- शीतलाः Ku.2.24.

Splendour, brilliancy.

Dignity, majesty, glory; सर्वः प्रायो भजति विकृतिं भिद्यमाने प्रतापे Mv.2.4.

Courage, valour, heroism, प्रतापस्तस्य भानोश्च युगपद् व्यानशे दिशः R.4.15. (where प्रताप means 'heat' also); 4.3; शत्रुश्रेणीपतङ्गाञ्ज्वलति रघुपते त्वत्प्रतापप्रदीपः Udb.; यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् H.

Spirit, vigour, energy.

Ardour, zeal.

Issue of ultimatum; प्रेषणं सन्धिपालत्वं प्रतापो मित्रसंग्रहः Kau. A.1.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रताप/ प्र- m. glowing heat , heat , warmth Ka1v. Var. Sus3r.

प्रताप/ प्र- m. splendour , brilliancy , glory , majesty , dignity , power , strength , energy Mn. MBh. etc.

प्रताप/ प्र- m. Calotropis Gigantea(= अर्क) L.

प्रताप/ प्र- m. N. of a man MBh. Ra1jat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a follower of Bali. M. २४५. ३२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRATĀPA : A prince of the country of Sauvīra. He stood behind the chariot of Jayadratha holding his flag. Arjunaslew him. (Śloka 10, Chapter 265, Vana Parva).


_______________________________
*1st word in right half of page 604 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रताप&oldid=501455" इत्यस्माद् प्रतिप्राप्तम्