प्रतार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतार¦ m. (-रः)
1. Crossing over.
2. Carrying over, bearing over.
3. Deceit, fraud. E. प्र before, तृ to cross, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतारः [pratārḥ], 1 Carrying or bearing over, crossing.

Deceit, fraud.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतार/ प्र-तार रकetc. See. under प्रतॄ.

प्रतार/ प्र- m. passing over , crossing (with gen. ) MBh. R.

प्रतार/ प्र- m. deception , fraud L.

"https://sa.wiktionary.org/w/index.php?title=प्रतार&oldid=501459" इत्यस्माद् प्रतिप्राप्तम्