प्रतारक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतारकः, त्रि, (प्रतारयतोति । प्र + तॄ + णिच् + ण्वुल् ।) वञ्चकः । धूर्त्तः । यथा । यो यस्य प्रतारकः स तस्याध्यापकः ॥ (यथा च ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्याये । “शश्वन्नास्तीति वादी यो मिथ्यावादी प्रतारकः । देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद्ध्रुवम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतारक¦ त्रि॰ प्र + तॄ--णिच्--ण्वुल्।

१ वञ्चके

२ धूर्त्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतारक¦ m. (-कः) A cheat. E. प्र before, तृ to cross, aff. णिच्-ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतारकः [pratārakḥ] प्रतारिन् [pratārin], प्रतारिन् A cheat, an impostor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतारक/ प्र- mfn. cheating , deceitful , a deceiver Bhartr2. Vcar.

"https://sa.wiktionary.org/w/index.php?title=प्रतारक&oldid=501460" इत्यस्माद् प्रतिप्राप्तम्