प्रतिकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकर¦ पु॰ प्रति + कॄ--विक्षेपे भावे अप्।

१ विस्तीर्णतायां

२ विक्षेपे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकर¦ m. (-रः) Requital, compensation. E. प्र + कृ-अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकरः [pratikarḥ], Requital, compensation; न सुप्रतिकरं तत् तु मात्रा पित्रा च यत् कृतम् Rām.2.111.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकर/ प्रति-कर etc. See. प्रति-1. कृ.

प्रतिकर/ प्रति- mf( ई)n. acting against , counteracting( ifc. ) Sus3r.

प्रतिकर/ प्रति- m. requital , compensation R. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=प्रतिकर&oldid=501467" इत्यस्माद् प्रतिप्राप्तम्