प्रतिकाश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकाशः, त्रि, (प्रति + काश + घञ् ।) प्रती- काशः । इत्यमरटीकायां भानुदीक्षितः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकाश¦ mfn. (-शः-शा-शं) Like, resembling, (used in composition.) m. (-शः)
1. Look, appearance.
2. Reflection. E. प्रति to or again, and काश or कास what shines: also प्रतीकाश, प्रतिकास, and प्रतीकास।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकाश/ प्रति-काश m. = प्रती-क्L.

"https://sa.wiktionary.org/w/index.php?title=प्रतिकाश&oldid=501478" इत्यस्माद् प्रतिप्राप्तम्