प्रतिकृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकृतिः, स्त्री, (प्रकृष्टा कृतिः ।) प्रतिमा । इत्य- मरः । २ । १० । ३६ ॥ प्रतिनिधिः । (यथा, रघुः । ८ । ९२ । “तेनाष्टौ परिगमिताः समाः कथञ्चित् बालत्वादवितथसूनृतेन सूनोः । सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च ॥” प्रति + कृ + भावे क्तिन् ।) प्रतिकारः । इति मेदिनी । ते, २१० ॥ (यथा, हरिवंशे । २५७ । २३ । “शृणुध्वं देवताः सर्व्वाः शत्रुप्रतिकृतिं पराम् । अवध्या दानवाः सर्व्वे ऋते शङ्करमव्ययम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकृति स्त्री।

प्रतिमा

समानार्थक:प्रतिमान,प्रतिबिम्ब,प्रतिमा,प्रतियातना,प्रतिच्छाया,प्रतिकृति,अर्चा,प्रतिनिधि,छाया

2।10।36।1।1

प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्. वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्.।

 : लोहप्रतिमा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकृति¦ स्त्री प्र + कृ--कर्मादौ क्तिन्।

१ प्रतिमायां

२ सादृश्ये

३ प्रतिनिधौ अमरः।

४ प्रतिकाशे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकृति¦ f. (-तिः)
1. An effigy, a figure, an image, a picture, a reflection, a shadow, a reflected image.
2. Retaliation, return, revenge.
3. A substitute. E. प्रति again, &c. and कृति making.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकृतिः [pratikṛtiḥ], f.

Revenge, retaliation; कृते प्रतिकृतिं कुर्याद् हिंसिते प्रतिहिंसितम् Pt.5.84.

Return, requital.

A reflection, reflected image; यस्यां दृष्ट्वा$मलायां प्रतिकृतिममराः स्वां भवन्त्यानमन्तः Viṣṇupādastotra.16.

A likeness, picture, statue, an image; सादृश्यप्रतिकृतिदर्शनैः प्रियायाः R.8.92; 14.87;18.53.

A substitute.

Resistance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकृति/ प्रति- f. resistance , opposition , prevention Hariv.

प्रतिकृति/ प्रति- f. retaliation , return , revenge W.

प्रतिकृति/ प्रति- f. an image , likeness , model

प्रतिकृति/ प्रति- f. counterpart , substitute MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रतिकृति&oldid=501487" इत्यस्माद् प्रतिप्राप्तम्