प्रतिकोप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकोप¦ पु॰ प्रतिरूपः कोपः।

१ रोगस्यानुरूपे कोपे

२ विपक्षं प्रति कोपे च

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकोपः [pratikōpḥ] प्रतिक्रोधः [pratikrōdhḥ], प्रतिक्रोधः Anger against any one.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकोप/ प्रति-कोप ( कुप्) m. anger against (any one) , wrath MBh.

"https://sa.wiktionary.org/w/index.php?title=प्रतिकोप&oldid=501489" इत्यस्माद् प्रतिप्राप्तम्