प्रतिक्षेप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिक्षेप¦ पु॰ प्रति + क्षिप--भावे घञ्।

१ निरासे मेदि॰।

२ तिरस्कारे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिक्षेप¦ m. (-पः)
1. Rejection.
2. Contradiction.
3. Contest.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिक्षेपः [pratikṣēpḥ] प्रतिक्षेपणम् [pratikṣēpaṇam], प्रतिक्षेपणम् 1 Not acknowledging, rejection.

Opposing, controverting, contradiction.

Contest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिक्षेप/ प्रति--क्षेप See. प्र-क्षिप्.

प्रतिक्षेप/ प्रति- m. contest MBh. ( v.l. व्यति-)

प्रतिक्षेप/ प्रति- m. objection , contradiction , repudiation ib. Sarvad.

"https://sa.wiktionary.org/w/index.php?title=प्रतिक्षेप&oldid=501499" इत्यस्माद् प्रतिप्राप्तम्