प्रतिगृह्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिगृह्य¦ mfn. (-ह्यः-ह्या-ह्यं) To be taken, what may be accepted, &c. Ind.
1. Having taken.
2. Bringing up the rear. E. प्रति, and ग्रह् to take, क्यप् or ल्यप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिगृह्य/ प्रति- mfn. to be accepted , acceptable TS. (" from " gen. Pa1n2. 3-1 , 118 Va1rtt. 1 Pat. )

प्रतिगृह्य/ प्रति- mfn. one from whom anything may be accepted(See. अ-प्रतिगृह्य).

"https://sa.wiktionary.org/w/index.php?title=प्रतिगृह्य&oldid=501509" इत्यस्माद् प्रतिप्राप्तम्