प्रतिघ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिघः, पुं, (पतिहन्त्यनेनेति । प्रति + हन् + डः । न्यङ्क्वादित्वात् कुत्वम् ।) क्रोधः । इत्यमरः । १ । ७ । २६ ॥ (यथा, माघे । १५ । ५३ । “प्रतिघः कुतोऽपि समुपेत्य नरपतिगणं समाश्रयत् ॥” प्रतिहननमिति ।) प्रतिघातः । इति मेदिनी । घे, १० ॥ मूर्च्छा । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिघ पुं।

कोपः

समानार्थक:कोप,क्रोध,अमर्ष,रोष,प्रतिघ,रुट्,क्रुध्,मन्यु,उत्सव,आस्तु,नामन्

1।7।26।1।5

कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ। शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥

वैशिष्ट्य : कोपनस्त्री#क्रोधशीलः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिघ¦ पु॰ प्रति + हन--ड न्यङ्क्वा॰ कुत्वम्।

१ प्रतिचाते मेदि॰[Page4441-a+ 38]

२ कोपे अमरः। कामप्रतिधातेन तस्य जातत्वात्तथात्वम्।

३ मूर्च्छायां शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिघ¦ mfn. (-घः-घा-घं) Adverse, inimical. m. (-घः)
1. Wrath, rage.
2. Mutual beating, combat, fighting.
3. Fainting.
4. An enemy.
5. Opposition. E. प्रति again, severally, and घ striking.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिघ [pratigha], a. Hostile, adverse.

घः Opposition, resistance; उत्प्रतिघा इव द्विषः Śāhendra.2.42.

Fighting, combat, mutual beating.

Anger, wrath; प्रतिघः कुतो$पि समुपेत्य नरपतिगणं समाश्रयत् Śi.15.53.

A Fainting.

An enemy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिघ/ प्रति-घ m. ( हन्)hindrance , obstruction , resistance , opposition(See. अ-प्)

प्रतिघ/ प्रति-घ m. struggling against( comp. ) Car.

प्रतिघ/ प्रति-घ m. anger , wrath , enmity Mcar. Lalit. (one of the 6 evil passions Dharmas. 67 )

प्रतिघ/ प्रति-घ m. = मूर्छाL.

प्रतिघ/ प्रति-घ m. combat , fighting W.

प्रतिघ/ प्रति-घ m. an enemy ib.

प्रतिघ/ प्रति-घ m. opposition , contradiction L.

"https://sa.wiktionary.org/w/index.php?title=प्रतिघ&oldid=501515" इत्यस्माद् प्रतिप्राप्तम्