प्रतिघात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिघात¦ पु॰ प्रति + हन--णिच् भावे अप्।

१ मारणे

२ कृत-श्चित् विघाते च। ल्युट् प्रतिथातन तत्रार्थे न॰ अमरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिघात/ प्रति- m. (See. प्रती-घ्)warding off , keeping back , repulse , prevention , resistance , opposition MBh. Ka1v. etc.

प्रतिघात/ प्रति- m. rebound Kum.

"https://sa.wiktionary.org/w/index.php?title=प्रतिघात&oldid=501516" इत्यस्माद् प्रतिप्राप्तम्