प्रतिज्ञा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिज्ञा, स्त्री, (प्रतिज्ञायते इति । प्रति + ज्ञा + “आतश्चोपसर्गे ।” ३ । ३ । १०६ । इति अङ् । टाप् ।) कर्त्तव्यत्वप्रकारकज्ञानानुकूलव्यापारः । इत्यनुमितिगादाधरी ॥ साध्यनिर्द्देशः । इति गोतमसूत्रम् ॥ साध्याभिधायिका वाक् । इति व्यवहारतत्त्वम् ॥ तत्पर्य्यायः । आम् २ प्रति- ज्ञानम् ३ अङ्गीकारः ४ पतिश्रवः ५ ओ~ ६ समाधिः ७ संवित् ८ आगूः ९ आश्रवः १० संश्रवः ११ नियमः १२ अभ्युपगमः १३ वाढम् १४ आत्मा १५ । इति शब्दरत्नावली ॥ सन्धा १६ सङ्गरः १७ संश्रावः १८ उररीकारः १९ श्रवः २० । इति जटाधरः ॥ * ॥ (यथा, गो० रामायणे । २ । ११० । ४ । “पूर्ब्बन्तु रामस्तमिहानुयुज्य श्रुत्वा च वाक्यं भरतस्य तस्य । चिकीर्षमाणो रघुनन्दनस्तां पितुः प्रतिज्ञां स बभूव तूष्णीम् ॥”) प्रतिज्ञारोधो न कर्त्तव्यः । यथा, -- “त्वयास्य दैत्याधिपते वाच्यं साम यतो फलम् । प्रतिज्ञा नावरोद्धव्या स्वल्पकेऽपि च वस्तुनि ॥” इत्यग्निपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिज्ञा¦ स्त्री प्रति + ज्ञा--भावे
“आतश्चोपसर्गे” पा॰ अङ्।

१ कर्त्तघ्यत्वप्रकारकज्ञानानुछलव्यापारे स च करिष्यामी-त्यादिवाक्यरूपः
“साध्यनिर्देशः प्रतिज्ञा” गौ॰ सू॰ उक्तेसाध्यवत्त्वेन पक्षनिर्देशरूपे

२ पञ्चाङ्गन्यायावयवभेदे
“यथाप्रर्{??}तो वह्निसान् इत्यादिवाक्यम् तत्र भाष्यम्
“प्रज्ञाप-[Page4441-b+ 38] नीयेन धर्मेण विशिष्टस्य परिग्रहवचनम्। साध्यनिर्देशःप्रतिज्ञा यथा शब्दोऽनित्य इति”। अवयवग्रन्थे अनु-मानचिन्तामण्यादिदीधितौ विस्तारः। व्यवहारे पक्षा-भिधायके

३ पूर्वपक्षभाषाद्यपरपर्य्याये वाक्ये यथा ममेदंद्रव्यमनेन गृहीतं न ददातीत्यादि। पूर्वपक्षशब्दे

४४

०६ पृ॰ दृश्यम्।

४ अङ्गीकारे अमरः भावे ल्युट्। प्रतिज्ञानं तत्रार्थे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिज्ञा¦ f. (-ज्ञा)
1. Promise, agreement, engagement, assent.
2. Admi- ssion, acknowledgment.
3. Declaration, affirmation.
4. (In logic,) The proposition, the assertion to be proved.
5. A plaint, (in law.) E. प्रति mutually, ज्ञा to know, aff. अङ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिज्ञा [pratijñā], 9 Ā.

To promise, declare solemnly, engage, agree, vow; हरचापारोपणेन कन्यादानं प्रतिजानीते P. R.4.

To state, affirm, assert, maintain, allege.

To bring forward or introduce, adduce.

To admit, own, acknowledge.

To confirm.

To approve, consent.

To observe, learn, discern.

To propose.

To remember with regret.

To become aware of; कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति Bg.9.31.

प्रतिज्ञा [pratijñā], 1 Admission, acknowledgment.

A vow, promise, engagement, solemn declaration; दैवात् तीर्णप्रतिज्ञः Mu.4.12; तीर्त्वा जवेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीम् Śi.12.74.

A statement, assertion, declaration, affirmation.

(In Nyāya phil.) A proposition, statement of the proposition to be proved, the first member of the five-membered Indian syllogism; साध्यनिर्देशः प्रतिज्ञा यथा पर्वतो वह्निमान् Gautamasūtram; see under न्याय; (पर्वतो वह्निमान् is the usual instance).

(In Law) A plaint, an indictment. -Comp. -अन्तरम् (in logic) a subsequent proposition on failure of the first. -पत्रम्, -पत्रकम् a bond, written contract or document. -परिपालनम्, -पालनम् keeping one's word.-पारणम् fulfilment of a vow. -भङ्गः breach of promise.

विरोधः breaking an agreement, acting contrary to promise.

denial of a logical proposition. -विवाहितa. betrothed.

संन्यासः breaking a promise.

(in logic) abandonment of the original proposition; also प्रतिज्ञाहानि in this sense; प्रतिज्ञानार्थाय नयनं प्रतिज्ञासंन्यासः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिज्ञा/ प्रति- P. A1. -जानाति, -जानीते, to admit , own , acknowledge , acquiesce in , consent to , approve RV. AV. MBh. ; to promise (with gen. dat. or loc. of pers. , and acc. with or without प्रति, or dat. of thing , also with inf. MBh. Ka1v. etc. ; with वाक्यम्and gen. " to promise fulfilment of a person's word " MBh. ; with सत्यम्" to promise verily or truly " ib. ); ( A1. ) to confirm , assert , answer in the affirmative S3Br. A1s3vGr2. MBh. etc. ; to maintain , assert , allege , state MBh. R. etc. ( शब्दं नित्यत्वेन, " to assert the eternity of sound " Pa1n2. 1-3 , 22 Sch. ); ( A1. ) to bring forward or introduce (a topic) Nya1yam. Sch. ; to perceive , notice , learn , become aware of MBh. Hariv. ; to remember sorrowfully (only in this sense P. by Pa1n2. 1-3 , 46 ; but really A1. MBh. xii , 8438 ).

प्रतिज्ञा/ प्रति- f. See. below.

प्रतिज्ञा f. admission , acknowledgment , assent , agreement , promise , vow MBh. Ka1v. etc.

प्रतिज्ञा f. a statement , assertion , declaration , affirmation ib.

प्रतिज्ञा f. (in logic) a proposition , the assertion or proposition to be proved , the first member or अव्ययof the five-membered न्यायsyllogism IW. 61

प्रतिज्ञा f. (in law) a plaint , complaint , indictment , prosecution Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=प्रतिज्ञा&oldid=501541" इत्यस्माद् प्रतिप्राप्तम्