प्रतिदिनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिदिनम्, क्ली, दिनं दिनं प्रति । प्रत्यहम् । यथा, “ततः प्रतिदिनं वेला वर्द्धते त्रिपलात्मिका ॥” इति सत्कृत्यमुक्तावली ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिदिनम्/ प्रति--दिनम् ind. day by day , daily , every day Ka1v. Var. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=प्रतिदिनम्&oldid=334879" इत्यस्माद् प्रतिप्राप्तम्