प्रतिधा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिधा¦ स्त्री प्रति + धा--भावे क्विप्। प्नतिविधाने भावे ल्युट्। पतिधान निराकरणे न॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिधा [pratidhā], 3 U.

To place or lay on.

To return, restore.

To fix (as an arrow).

To offer, present

To use, employ.

To begin, commence.

To draw near, approach (as the night); (mostly Vedic in these senses).

To restrain.

प्रतिधा [pratidhā], A draught.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिधा/ प्रति- P. A1. -दधाति, -धत्ते(Ved. inf. प्रति-धातवे) , to put on or in or near or back , return , restore( loc. or dat. ) RV. AV. Br. ; to adjust (an arrow) , aim ib. ; to put to the lips (for drinking) RV. iv , 27 , 5 ; to put down (the feet) , step out Br. ; to offer , present AitBr. ; to use , employ S3atr. ; to restrain BhP. ; ( A1. )to commence , begin , approach RV. AV.

प्रतिधा/ प्रति f. putting to the lips , a draught RV.

"https://sa.wiktionary.org/w/index.php?title=प्रतिधा&oldid=501566" इत्यस्माद् प्रतिप्राप्तम्