प्रतिध्वनिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिध्वनिः, पुं, (प्रतिरूपो ध्वनिरिति ।) प्रति- नादः । गुस्रन् इति भाषा ॥ तत्पर्य्यायः । प्रति- शब्दः २ प्रतिश्रुत् ३ प्रतिध्वानम् ४ । इति शब्दरत्नावली ॥ (यथा, नैषधे । १९ । १० । “वदनकुहरेष्वध्येतॄणामयं तदुदञ्चति श्रुतिपदमयस्तेषामेव प्रतिध्वनिरध्वनि ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिध्वनिः [pratidhvaniḥ] प्रतिध्वानः [pratidhvānḥ], प्रतिध्वानः An echo, reverberation; श्रुत- पदरवस्तेषामेव प्रतिध्वनिमध्वनि N.

"https://sa.wiktionary.org/w/index.php?title=प्रतिध्वनिः&oldid=335164" इत्यस्माद् प्रतिप्राप्तम्