प्रतिपक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपक्षः, पुं, (प्रतिकूलः पक्ष इति प्रादि- समासः ।) शत्रुः । इति हेमचन्द्रः । ३ । ३९२ । (यथा, मृच्छकटिके १० अङ्के । “अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं बोधय- न्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥”) सादृश्यम् । यथा, -- “प्रतिबन्धिप्रतिनिधिप्रतिपक्षविडम्बकाः ।” इति काव्यचन्द्रिका ॥ प्रतिवादी च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपक्ष¦ पु॰ प्रतिकूलः पक्षः प्रा॰ स॰।

१ विरुद्धपक्षे
“विमृश्यपक्षप्रतिपक्षाभ्यामर्थाबधारणं निर्णयः” गौत॰ सू॰। निर्ण-यशब्दे

४५

९३ पृ॰ अस्यार्थो दृश्यः। प्रतिकूलः पक्षोयस्य प्रा॰ व॰।

२ शत्रौ

३ सदृशे च त्रि॰।

४ व्यवहारेप्रतिवादिनि विपक्षेच।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपक्ष¦ m. (-क्षः)
1. An enemy, (figuratively used in the sense of “equal” “similar.”)
2. A respondent, an opponent.
3. A defendant. E. प्रति against, and पक्ष a part, a party.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपक्ष/ प्रति--पक्ष m. the opposite side , hostile party , opposition MBh. Ka1v. etc.

प्रतिपक्ष/ प्रति--पक्ष m. an obstacle DivyA7v.

प्रतिपक्ष/ प्रति--पक्ष m. an adversary , opponent , foe ib. ( ifc. = a rival in , match for , equal , similar Ka1vya7d. )

प्रतिपक्ष/ प्रति--पक्ष m. a respondent , defendant (in law) W.

प्रतिपक्ष/ प्रति--पक्ष m. N. of a king Va1yuP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of क्षत्रधर्म and father of शृञ्जय (सञ्जय वा। प्।). Br. III. ६८. 7; वा. ९३. 7.

"https://sa.wiktionary.org/w/index.php?title=प्रतिपक्ष&oldid=501592" इत्यस्माद् प्रतिप्राप्तम्