प्रतिपद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपत्, [द्] स्त्री, (प्रतिपद्यते उपक्रम्यते- ऽनयेति । प्रति + पद् + करणे क्विप् ।) द्रगड- वाद्यम् । इति त्रिकाण्डशेषः ॥ बुद्धिः । तिथि- विशेषः । तत्पर्य्यायः । पक्षतिः २ । इत्यमरः । १ । ४ । १ ॥ सा च चन्द्रस्य प्रथमकलाक्रियारूपा । वृद्धिरूपा चेत् शुक्ला १ एकाङ्कबोधिता । ह्रास- रूपा चेत् कृष्णा १७ सप्तदशाङ्कबोधिता ॥ * ॥ तस्या व्यवस्था यथा । “सा च कृष्णा द्वितीया- युक्ता ग्राह्या प्रतिपत् सद्वितीया स्यादित्याप- स्तम्बीयात् । शुक्ला अमावास्यायुता ग्राह्या । प्रतिपदाप्यमावास्येति वचनात् । त्रिसन्ध्यव्यापि- नीत्वे तु सर्व्वत्र न युग्मादरः । तथा च परा- शरः । ‘त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः । न तत्र युग्मादरणमन्यत्र हरिवासरात् ॥’ * ॥ कृष्णापि उपवासे द्वितीयायुता न ग्राह्या । तथा च वृद्धवशिष्ठः । ‘द्वितीया पञ्चमी वेधाद्दशमी च त्रयोदशी । चतुर्द्दशी चोपवासे हन्युः पूर्ब्बोत्तरे तिथी ॥’ द्वितीया वेधात् योगात् प्रतिपत्तृतीये हन्तीत्यर्थः । एवमन्यत्र । अत्रोपवासपरेण विशेषविधानात् आपस्तम्बीयसामान्यवचनस्य सङ्कोचः ॥ * ॥ कार्त्तिकशुक्लप्रतिपदमधिकृत्य बलिं प्रति भग- वद्वाक्यम् । ‘वीर ! प्रतिपदा नाम तव भावी महोत्सवः । अत्र त्वां नरशाद्र्दूल ! हृष्टाः पुष्टाः स्वलङ्कृताः । पुष्पदीपप्रदानेन पूजयिष्यन्ति मानवाः ॥’ तत्र मन्त्रः । ‘बलिराज ! नमस्तुभ्यं विराचनसुत प्रभो । भविष्येन्द्र सुराराते पूजेयं प्रतिगृह्यताम् ॥’ प्रतिपदा प्रतिपत्तिथ्या । अत्र प्रतिपदि । ब्रह्म पुराणे तु बलिराजेतिमन्त्रस्य पूर्ब्बम् । ‘मन्त्रेणानेन राजेन्द्र ! समन्त्री सपुरोहितः ।’ इत्यर्द्धम् ॥ पश्चादपि । ‘एवं पूजां नृपः कृत्वा रात्रौ जागरणं ततः ।’ इत्यक्तमिति ॥ पुनर्ब्रह्मपुराणे । ‘शङ्करश्च पुरा द्यूतं ससर्ज सुमनोहरम् । कार्त्तिके शुक्लपक्षे च प्रथमेऽहनि भूपते ! ॥ जितश्च शङ्करस्तत्र जयं लेभे च पार्व्वती । अतोऽर्थाच्छङ्करोदुःखी नित्यं गौरी सुखोषिता ॥ तस्मात् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मानवैः । तस्मिन् द्यूते जयो यस्य तस्य संवत्सरः शुभः ॥ पराजयो विरुद्धश्च लब्धनाशकरो भवेत् ॥’ द्यूतञ्चाप्राणिभिः क्रीडनम् । यथा मनुः । ‘अप्राणिभियत् क्रियते तल्लोके द्यूतमुच्यते ॥’ * ॥ तत्तिथिमधिकृत्य भविष्योत्तरे । ‘यो यो यादृशभावेन तिष्ठत्यस्यां युधिष्ठिर ! । हर्षदैन्यादिना तेन तस्य वर्षं प्रयाति हि ॥’ तथा । ‘महापुण्या तिथिरियं बलिराज्यप्रवर्द्धिनी । य इदं शृणुयान्नित्यं प्रातरुत्थाय मानवः । अग्नेर्जन्म स पापेभ्यो मुच्यते नात्र संशयः ॥” इति वराहपुराणे महातपोपाख्याने अग्न्युत्- पत्तिनामाध्यायः ॥ * ॥ प्रतिपदि चन्द्रदर्शन- कारणम् । यथा, ज्योतिषे । “अमावस्याघटीशोध्या षष्ट्याहर्मानसंयुता । सूर्य्यराहुघटीभ्यश्चेदधिका दृश्यते शशी ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपद् स्त्री।

पर्वसन्धिः

समानार्थक:पर्वसन्धि,प्रतिपद्

1।4।7।1।2

स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम्. पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपद्¦ स्त्री प्रतिपद्यते उपक्रम्यते पक्षोमासो वाऽनया प्रति +पद--करणे क्विष। पक्षयोः प्रथमायां

१ तिथौ तिथिशब्देतत्स्वरूपं

३२

९१ पृ॰ दर्शित कर्मभेदे तत्कालव्यवस्था च

३२

९२ पृ॰ दर्शिता।

२ द्रनडवाद्ये त्रिका॰। भावे सम्प॰क्विप्।

३ ज्ञानं

४ उपक्रमे कालमा॰ तच्छब्दस्योपक्रमा-र्थत्वमुक्तं यथा
“तत्र प्रतिपच्छब्द उपक्रमे वर्त्तते। चान्द्रः पक्षो मासोवा प्रतिपद्यते प्रारभ्यते यस्यां तिथौ सा तिथिः प्रति-पत्। प्रारम्भवाचित्वं प्रतिपच्छब्दस्य बहुषु ब्राह्मा-खानुवाक सूत्रेषु प्रयोनादवगम्यते ताथा च श्रुतिः
“आत्वारथं यथोतय इदं वसोमृतमन्ध इति मरुत्वतीयस्यप्रतिपदनुचराविति”। अयमर्थः मरुत्वतीयं नाम{??} कञ्चि-च्छस्त्रम्। तस्यात्वारथमित्ययं मन्त्रः प्रतिपत् प्रथमपाठ्यः। इदं वसोमृतमन्ध इत्ययं मन्त्रोनुचरः पश्चात्पाठ्य इति। तथा तैत्तिरीया आश्वमेधब्राह्मणे आम-नन्ति।
“पवस्व वाजसातय इत्यनुष्टुप् प्रतिपद्भवतीति” तथा त एव दर्शपूर्णमासब्राह्मणे पठन्ति
“सामिधेनीरनु-वक्ष्यन्ते ताव्याहृतीः पुरस्वाहृध्यात् ब्रह्मेव प्रतिपदंकुरुतः” इति। तत्तिथौ वह्नेर्जन्म यथोक्तं वराहपु॰
“देवानामथ यक्षाणां नन्धर्वाणाञ्च सत्तम! क्षादौ प्रति-पदो येन त्वमुत्पन्नोऽसि{??}। त{??}[Page4447-a+ 38] सभविष्यन्ति देवताः। अतस्ते प्रतिपन्नाम तिथिरेषा भवि-ष्यति”।

४ बहिष्पवमानस्तोत्रस्य प्रथमस्तुतौ ताण्ड्य॰ ब्रा॰

४ ।

२ ।

१५ यथा
“कवन्ते वाजसातये सोमाः सहस्रपाजस इति संहस्रवती प्रतिपत्कार्य्या”।
“प्रतिपद्यते प्रक-म्यते बहिष्पवमानस्तोत्रे एषा प्रतिपत् सा सहस्रवतीसहस्रशब्दोपेता एषा कार्य्यां” भा॰। वा टाप् तत्रार्थे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपद्¦ f. (-पद्-पत्)
1. The first day of a lunar fortnight, the first of the moon's increase or wane.
2. Beginning, commencement.
3. Understanding, intellect.
4. Rank, consequence.
5. A kettle drum. E. प्रति severally, पद् to go, and क्विप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपद् [pratipad], 4 Ā.

To step or go towards, approach, resort or betake oneself to; उमामुखं तु प्रतिपद्य लोलाद् द्विसंश्रयां प्रीतिमवाप लक्ष्मीः Ku.1.43.

To enter upon, step upon, take, follow (as a way &c.); इतः पन्थानं प्रतिपद्यस्व Ś.4; प्रतिपत्स्ये पदवीमहं तवं Ku.4.1.

To arrive at, reach; attain; मरणमप्यपराः प्रतिपेदिरे Śi.6.16.

To get, gain, obtain, share, partake; स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान् गुणानपि R.8.5,13;4.1,41; 11.34;12.7;19.55; तदोत्तमविदां लोकानमलान् प्रतिपद्यते Bg. 14.14; Śi.1.63.

To accept, take to; प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणम् Śi.15.22;16.24.

To recover, reobtain, regain, receive; प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते जन्तुः Ś.6.31; Ku.4.16;7.22.

To admit, acknowledge; न मासे प्रतिपत्तासे मां चेन्मर्तासि मैथिलि Bk.8.95; Ś.5.23; प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि Ku.4.33.

To hold, grasp, seize; सुमन्त्रप्रतिपन्नरश्मिभिः R.14.47;

To consider, regard, deem, look upon; तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् R.11.79.

To undertake, promise to do, take in hand; निर्वाहः प्रतिपन्नवस्तुषु सतामेतद् हि गोत्रव्रतम् Mu.2.18; कार्यं त्वया नः प्रतिपन्नकल्पम् Ku.3.14; R.1.4.

To assent or agree to, consent; तथेति प्रतिपन्नाय R.15.93.

To do, perform, practise, observe; आचार प्रतिपद्यस्व Ś.4; V.2 'do the formal obeisance'; शासनमर्हतां प्रतिपद्यध्वम् Mu.4.18 'act up to or obey'.

To act or behave towards, deal, do anything to any one (with gen. or loc.); स कालयवनश्चापि किं कृष्णे प्रत्यपद्यत Hariv.; स भवान् मातृपितृवदस्मासु प्रतिपद्यताम् Mb.; कथमहं प्रतिपत्स्ये Ś.5; न युक्तं भवतास्मासु प्रतिपत्तुमसांप्रतम् Mb.

To give or return (as a reply); कथं प्रतिवचनमपि न प्रतिपद्यसे Mu.6; न जाने किं तातः प्रतिपत्स्यत इति Ś.4.

To perceive, become aware of.

To know, understand, become acquainted with, learn, discover.

To roam, wander.

To take place, occur.

To restore.

To permit, allow.

To take place, happen.

To go back, return. (-Caus.)

To give, present, bestow, confer upon, impart; अर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् Bh.2.16; Ms.11.4; गुणवते कन्या प्रतिपादनीया Ś.4.

To substantiate, prove, establish by proof; उक्तमेवार्थ- मुदाहरणेन प्रतिपादयति.

To explain, expound.

To bring or lead back, convey or transport (to a place)

To regard, consider.

To assert, declare to be represent.

To procure.

To effect, accomplish.

To communicate, teach.

To appoint to, install (loc.)

To prepare, get ready.

To dispose off; एष हि न्यायो यदन्यत्र कृतार्थमन्यत्र प्रतिपाद्यते ŚB on MS.4.2.21

प्रतिपद् [pratipad], f.

Access, entrance, way.

Beginning, commencement.

Intelligence, intellect.

The first day of a lunar fortnight.

A kettle-drum.

An introductory stanza.

Rank. -Comp. -चन्द्रः the new moon (the moon on the first day) particularly revered and saluted by people; प्रतिपच्चन्द्रनिभो$यमात्मजः R.8. 65. -तूर्यम् a kind of kettle-drum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपद्/ प्रति--पद् ind. (See. प्रति-पद्, p.667)= -पदम्

प्रतिपद्/ प्रति- A1. -पद्यते( ep. fut. also -पत्स्यति) , to set foot upon , enter , go or resort to , arrive at , reach , attain VS. etc. ; to walk , wander , roam ChUp. ; to come back to( acc. ) , return MBh. ; to happen , occur , take place Pa1rGr2. MBh. ; to get into( acc. ) , meet , with , find , obtain , receive , take in or upon one's self. S3Br. etc. ; to receive back , recover AitBr. S3ak. ; to restore to favour Ragh. ; to undertake , begin( acc. dat. or inf. ) , practise , perform , accomplish Nir. MBh. Ka1v. etc. ; to do anything to any person , act or proceed or behave towards or against( loc. gen. or acc. ) MBh. Hariv. R. ; to make , render MBh. ; to fall to a person's( acc. )lot or share , Pa1rGr2. ; to let a person( dat. )have anything A1past. ; to give back , restore Mn. viii , 183 ; to perceive , find out , discover , become aware of or acquainted with , understand , learn MBh. R. etc. ; to deem , consider , regard S3am2k. Sa1h. ; to answer affirmatively say yes (with or scil. तथा, or तथे-ति) , acknowledge , assent , agree , promise MBh. Ka1v. etc. ; to begin to speak , commence (with acc. or instr. ) RV. Br. ; to answer ChUp. (also with उत्तरम्R. ) : Caus. -पादयति, to convey or lead to , procure , cause to partake of (2 acc. ). give a present to , bestow on( loc. dat. or gen. ) Kaus3. Mn. MBh. etc. ; to give in marriage A1past. ; to spend. ib. ; to present with( instr. ) Ka1ran2d2. ; to put in , appoint to( loc. ) R. ; to produce , cause , effect MBh. R. etc. ; to establish , substantiate , prove , set forth , explain , teach , impart MBh. R. etc. ; to deem , consider , regard as (2 acc. ) Pan5cat. ( v.l. -वदसिfor -पादयसि): Desid. -पित्सते( Pa1n2. 7-4 , 54 ) , to wish to attain S3am2k. ; to wish to know Bha1m. : Desid. of Caus. -पिपादयिषति, to wish or intend to explain or analyze S3am2k.

प्रतिपद्/ प्रति- f. access , ingress. entrance VS. S3Br.

प्रतिपद्/ प्रति- f. the path to be walked , the right path L.

प्रतिपद्/ प्रति- f. beginning , commencement TS. TBr.

प्रतिपद्/ प्रति- f. an introductory verse or stanza Br. S3rS.

प्रतिपद्/ प्रति- f. (also पदाor पदी)the first day of a lunar fortnight ( esp. of the moon's wane) AgP. L.

प्रतिपद्/ प्रति- f. understanding , intelligence L.

प्रतिपद्/ प्रति- f. taste for anything Ja1takam.

प्रतिपद्/ प्रति- f. rank , consequence W.

प्रतिपद्/ प्रति- f. a kettle-drum ib.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपद् स्त्री.
(प्रति + पद् + क्विप्) एक परिचयात्मक ऋचा, (सामिधेनी के पहले) आप.श्रौ.सू. 4.9.2; ‘यजमानः--- सामिधेनीनाम् प्रतिपदि जपति’); विशेष रूप से प्रथम ऋचा जो क्रमशः माध्यन्दिन एवं तृतीय सवन में ‘मरुत्वतीय’ एवं ‘महावैश्वदेवशस्त्र’ का आरम्भ करती है, आश्व.श्रौ.सू. 5.9.22; द्रष्टव्य - श्रौ.को. (सं.) II.383; ‘आ त्वा रथम्’, इत्यादि, ऋ.वे. 868.1-3। प्रतिपरिव्ययति (प्रति + परि + वि + इ = अय् + लट् प्र.पु.ए.व.) कटिबन्ध को विपरीत दिशा में हवा करता है, आप.श्रौ.सू. 1०.9.14। प्रतिपर्याहृत्य (प्रति + परि + आ + हृ + ल्यप्) (प्याले को) पुनः पीछे चारों ओर घुमाकर, मा.श्रौ.सू. 2.4.1.37 (आश्विन ग्रह)।

"https://sa.wiktionary.org/w/index.php?title=प्रतिपद्&oldid=501603" इत्यस्माद् प्रतिप्राप्तम्