प्रतिपन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपन्नम्, त्रि, (प्रतिपद्यते स्मेति । प्रति + पद् + क्तः ।) अवगतम् । इत्यमरः । ३ । २ । १०८ ॥ (यथा, कुमारे । ४ । ३३ । “प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥”) अङ्गीकृतम् । इति मेदिनी । ने, १९४ ॥ विक्रान्तः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपन्न वि।

अवगतम्

समानार्थक:बुद्ध,बुधित,मनित,विदित,प्रतिपन्न,अवसित,अवगत

3।1।108।1।5

बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते। उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपन्न¦ त्रि॰ प्रति + पद--क्त।

१ अवगते अमरः

२ स्वीकृतेमेदि॰
“प्रतिपन्नं हि विचेतनैरपि” कुमारः।

३ विक्रान्ते च हेमच॰ आचिता॰ अस्य गतिपूर्वकत्वेऽपिनान्तोदात्तता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Known, understood, ascertained, determined.
2. Promised, engaged, assented to, accepted.
3. Overcome, [Page480-a+ 60] conquered, subdued.
4. Obtained, gained.
5. Done, effected, accomplished.
6. Undertaken.
7. Replied.
8. Acknowledged, admitted.
9. Proved, demonstrated. E. प्रति again, and पद् to go, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपन्न [pratipanna], p. p.

Gained, obtained.

Done, performed, effected, accomplished.

Undertaken, commenced.

Promised, engaged.

Agreed to, assented to; admitted; acknowledged.

Known, learnt, understood.

Answered, replied.

Proved, demonstrated; प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि Ku.4.33.

Approached, reached.

Conquered, overcome.

Conversant with, proficient in.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपन्न/ प्रति- mfn. come up or resorted to , got into( acc. ) , approached , arrived MBh. Ka1lid.

प्रतिपन्न/ प्रति- mfn. met with , obtained , found , gained , won Ka1d.

प्रतिपन्न/ प्रति- mfn. overcome , conquered , subdued W.

प्रतिपन्न/ प्रति- mfn. undertaken , begun , done ib.

प्रतिपन्न/ प्रति- mfn. ascertained , known , understood Kum.

प्रतिपन्न/ प्रति- mfn. familiar with( loc. ) MBh.

प्रतिपन्न/ प्रति- mfn. convinced , sure of anything S3am2k.

प्रतिपन्न/ प्रति- mfn. one who has consented or agreed to or promised Katha1s. (also -वत्) Pan5cat.

प्रतिपन्न/ प्रति- mfn. agreed upon , promised , consented to , to R. Pan5cat. ( -त्वS3ukas. )

प्रतिपन्न/ प्रति- mfn. avowed , acknowledged (as a brother) , admitted (as a debt) Ya1jn5. Pan5cat.

प्रतिपन्न/ प्रति- mfn. answered , replied Katha1s.

प्रतिपन्न/ प्रति- mfn. offered , given , presented to( loc. ) A1past.

प्रतिपन्न/ प्रति- mfn. acting or behaving towards( loc. ) MBh.

"https://sa.wiktionary.org/w/index.php?title=प्रतिपन्न&oldid=501604" इत्यस्माद् प्रतिप्राप्तम्