प्रतिपादन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपादनम्, क्ली, (प्रति + पद् + णिच् + भावे ल्युट् ।) दानम् । प्रतिपत्तिः । बोधनम् । इति मेदिनी । ने, २३९ ॥ (निष्पादनम् । यथा, महाभारते । १२ । १४१ । १४ । “त्रेता विमोक्षसमये द्वापरप्रतिपादने ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपादन नपुं।

दानम्

समानार्थक:त्याग,विहापित,दान,उत्सर्जन,विसर्जन,विश्राणन,वितरण,स्पर्शन,प्रतिपादन,प्रादेशन,निर्वपण,अपवर्जन,अंहति,साति,निर्यातन

2।7।29।2।4

त्यागो विहापितं दानमुत्सर्जनविसर्जने। विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्.।

सम्बन्धि1 : यज्ञः

 : मृताहे_दानम्, पितॄनुद्धिश्यक्रियमाणः_दानम्, फलेच्छायुक्तदानम्, सदादानम्, देवहविर्दानम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपादन¦ न॰ प्रति + पद--णिच् भावे ल्युट्।

१ दाने

२ बो-धने

३ प्रतिपत्तौ च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपादन¦ n. (-नं)
1. Gift, donation.
2. Ascertaining, proving, establi- shing, determining, rendering clear or intelligible.
3. Action, worldly conduct or interest.
4. Accomplishing, effecting.
5. Pro- ducing, causing.
6. Expounding, explaining.
7. Repeated action, practice. E. प्रति severally, and पद् to go, causal v., aff. ल्युट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपादन/ प्रति- n. causing to attain , giving , granting , bestowing on , presenting to( loc. or comp. ) MBh. Ka1v. etc.

प्रतिपादन/ प्रति- n. giving back , restoring , returning MBh. ( अ-प्रतिप्Kull. )

प्रतिपादन/ प्रति- n. bringing back R.

प्रतिपादन/ प्रति- n. putting in , appointing to( loc. ) , inauguration ib.

प्रतिपादन/ प्रति- n. producing , causing , effecting , accomplishing W.

प्रतिपादन/ प्रति- n. stating , setting forth , explaining , teaching , pro. pounding , illustrating Var. S3am2k. Sa1h.

प्रतिपादन/ प्रति- n. beginning , commencement MBh.

प्रतिपादन/ प्रति- n. action , worldly conduct W.

"https://sa.wiktionary.org/w/index.php?title=प्रतिपादन&oldid=501607" इत्यस्माद् प्रतिप्राप्तम्