प्रतिपालन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपालनम्, क्ली, (प्रति + पा + णिच् + भावे ल्युट् ।) रक्षणम् । पोषणम् । यथा । “कुन्त्या प्रसूतस्य कर्णस्य राधाप्रतिपालनात् राधेयत्वं सङ्गच्छते ।” इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपालन¦ n. (-नं)
1. Protecting, defending, guarding, cherishing.
2. Following, practising. E. प्रति and पाल् to cherish, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपालनम् [pratipālanam], Guarding, protecting, defending.

observance, following, practising; शृणु सखि साधनमेकं न कुलप्रतिपालनं श्रेयः Udb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपालन/ प्रति- n. guarding , protecting , keeping , cherishing MBh. Ka1v. etc.

प्रतिपालन/ प्रति- n. maintaining , observing MBh. R.

प्रतिपालन/ प्रति- n. waiting , expecting Ratna7v.

"https://sa.wiktionary.org/w/index.php?title=प्रतिपालन&oldid=501612" इत्यस्माद् प्रतिप्राप्तम्