सामग्री पर जाएँ

प्रतिपाल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपाल् [pratipāl], -Caus.

To protect, preserve, guard, defend.

To wait for, await; महाराज तत् किं प्रतिपाल्यते Nāg.5.

To act up to, obey.

To nourish, foster, rear.

To keep, maintain, observe, follow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपाल्/ प्रति- P. -पालयति( ep. also ते) , to protect , defend , guard , keep MBh. R. ; to observe , maintain ib. ; to wait , wait for , expect ChUp. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रतिपाल्&oldid=336148" इत्यस्माद् प्रतिप्राप्तम्