प्रतिप्रवच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिप्रवच्/ प्रति-प्र- (only pf. -प्रोवाचand ind.p. -प्रो-र्य) , to report , relate , tell TS. Br.

"https://sa.wiktionary.org/w/index.php?title=प्रतिप्रवच्&oldid=336493" इत्यस्माद् प्रतिप्राप्तम्