प्रतिप्रश्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिप्रश्न¦ m. (-श्नः)
1. A question in return.
2. An answer.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिप्रश्नः [pratipraśnḥ], 1 A question asked in return.

An answer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिप्रश्न/ प्रति--प्रश्न m. a question asked in return A1pS3r.

प्रतिप्रश्न/ प्रति--प्रश्न m. an answer Var.

प्रतिप्रश्न/ प्रति- m. a question in return A1pS3r. Vait.

प्रतिप्रश्न/ प्रति- m. an answer Var.

प्रतिप्रश्न/ प्रति-प्रश्न See. प्रति-प्रछ्.

"https://sa.wiktionary.org/w/index.php?title=प्रतिप्रश्न&oldid=501629" इत्यस्माद् प्रतिप्राप्तम्