सामग्री पर जाएँ

प्रतिप्रसव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिप्रसवः, पुं, (प्रति प्रतिषिद्धं प्रसूते इति । प्रति + प्र + सू + अप् ।) निषिद्धस्य पुनर्विधा- नम् । यथा, प्रायश्चित्ततत्त्वे । “रविशुक्रदिने चैव द्वादश्यां श्राद्धवासरे । इत्यादिना निषिद्धस्य तिलतर्पणस्य तीर्थेतरत्र प्रतिप्रसवमाह स्मृतिः । अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिप्रसव¦ पु॰ प्रति + प्र + सू--अप्।

१ निषिद्धस्य पुनःप्राप्तिस-म्भावनायाम्। साकल्येऽव्ययी॰।

२ प्रसवसाकल्ये प्रति-जन्मनीत्यर्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिप्रसव¦ m. (-वः) Precept for an act which under other circumstances is forbidden, a counter-exception or the application of the general rule to a case covered by an exception. E. प्रति, and प्रसव birth.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिप्रसवः [pratiprasavḥ], 1 A counter-exception, an exception to an exception (wherein the general rule is shown to be applicable to cases falling under the exception); तृजकाभ्यां कर्तरि इत्यस्य प्रतिप्रसवो$यं (याजकादिभिश्च) Sk.

A contrary effect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिप्रसव/ प्रति--प्रसव See. under प्रति-प्र-1. सू.

प्रतिप्रसव/ प्रति- m. counter-order , suspension of a general prohibition in a particular case S3am2k. Ka1tyS3r. Sch. Kull.

प्रतिप्रसव/ प्रति- m. an exception to an exception TPra1t. Sch.

प्रतिप्रसव/ प्रति- m. return to the original state Yogas.

"https://sa.wiktionary.org/w/index.php?title=प्रतिप्रसव&oldid=501630" इत्यस्माद् प्रतिप्राप्तम्