प्रतिफल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिफलम्, क्ली, (प्रतिफलतीति । प्रति + फल् + अच् ।) प्रतिविम्बम् । यथा, -- “प्रतिफलमवलोक्य स्वीयमिन्दोः कलायां हरशिरसि परस्या वासमाशङ्कमाना ॥” इति रसमञ्जरी ॥ तुल्यफलम् । फलं फलञ्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिफल¦ त्रि॰ प्रतिफलति प्रति + फल--अच्।

१ प्रतिविम्बेयेन यत्कर्म कृतं

२ तस्यानुरूपप्रतीकारे। साकल्य अ-व्ययी॰।

३ फलसाकल्ये अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिफल¦ n. (-लं)
1. An image, a shadow, a reflection.
2. Return requital, retaliation. E. प्रति, and फल fruit.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिफलः [pratiphalḥ] प्रतिफलनम् [pratiphalanam], प्रतिफलनम् 1 A reflection, reflected image, an image or shadow. स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफलम् Ā. L.14; न बिम्ब त्वद्बिम्बप्रतिफलनलाभादरुणितम् Ā. L.

Remuneration, requital.

Retaliation, retribution.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिफल/ प्रति- m. ( L. )reflection , image , shadow

"https://sa.wiktionary.org/w/index.php?title=प्रतिफल&oldid=501637" इत्यस्माद् प्रतिप्राप्तम्