प्रतिब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिब(न्दि)न्दी¦ f. (-न्दी) An argumet equally applicable to the opposite side. E. प्रति + बन्ध-इन् or ङीप् optionally added; also प्रतिबन्धि and प्रतिबन्धी |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिब [pratiba] व [v] न्दी [ndī], (व) न्दी f. A retort; हृदाभिनन्द्य प्रतिबन्द्यनुत्तरः N.9.17. See प्रतिबन्धी.

"https://sa.wiktionary.org/w/index.php?title=प्रतिब&oldid=508639" इत्यस्माद् प्रतिप्राप्तम्