प्रतिबद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबद्धः, त्रि, प्रतिबन्धविशिष्टः । प्रतिपूर्ब्बबन्ध- धातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबद्ध वि।

कृतमनोभङ्गः

समानार्थक:मनोहत,प्रतिहत,प्रतिबद्ध,हत

3।1।41।2।3

निकृतः स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः। मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Disappointed, thwarted, crossed, vexed.
2. Obstructed, opposed, kept at a distance, prevented.
3. Set, inlaid,
4. Bound, tied.
5. Connected with, furnished with, entangled.
6. Inseparably connected, (In phil.) E. प्रति against, and बद्ध bound,

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबद्ध [pratibaddha], p. p.

Bound, fastened to; वनाय पीत- प्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच R.2.1.

Connected with, harmonizing with; रसान्तरेषु प्रतिबद्धरागम् Ku.7.91.

Hindered, obstructed, impeded.

Set, inlaid; यस्याः पुरा परिचयप्रतिबद्धबीजम् Māl.1.21.

Furnished with, possessing.

Entangled, involved.

Kept at a distance.

Disappointed.

Fixed, directed.

Attached or hanging to.

Excluded, out off.

(In phil.) Invariably and inseparably connected and implied (as fire in smoke).

Wreathed (as a garland); सखि एकपार्श्वविषमप्रतिबद्धा खल्वेषा रचना Māl.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबद्ध/ प्रति- mfn. tied or bound to , fastened , fixed Ka1m. Ragh. Sus3r.

प्रतिबद्ध/ प्रति- mfn. twisted , wreathed (as a garland) , Ma1lati1m. ii , 0/1

प्रतिबद्ध/ प्रति- mfn. dependent on , subject to( comp. ) Ka1d. S3am2k.

प्रतिबद्ध/ प्रति- mfn. attached to , joined or connected or provided with( instr. ) Kap. MBh. Hit.

प्रतिबद्ध/ प्रति- mfn. harmonizing with , ( loc. ) Kum.

प्रतिबद्ध/ प्रति- mfn. fixed , directed( उपरि, or comp. ) S3am2k. Pan5cat.

प्रतिबद्ध/ प्रति- mfn. hindered , excluded , cut off , Mallin.

प्रतिबद्ध/ प्रति- mfn. kept at a distance MBh.

प्रतिबद्ध/ प्रति- mfn. entangled , complicated Var.

प्रतिबद्ध/ प्रति- mfn. disappointed , thwarted , crossed , vexed L.

प्रतिबद्ध/ प्रति- mfn. (in phil. ) that which is always connected or implied (as fire in smoke) MW.

"https://sa.wiktionary.org/w/index.php?title=प्रतिबद्ध&oldid=501641" इत्यस्माद् प्रतिप्राप्तम्