प्रतिबन्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबन्धः, पुं, (प्रति + बन्ध + घञ् ।) कार्य्यप्रति धातः । तत्पर्य्यायः । प्रतिष्टम्भः २ । इत्यमरः । ३ । २ । २७ ॥ (यथा, रघौ । ८ । ८० । “स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम् । अशपद्भव मानुषीति तां शमवेलाप्रलयोर्म्मिणा भुवि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबन्ध पुं।

रोधः

समानार्थक:प्रतिबन्ध,प्रविष्टम्भ

3।2।27।1।1

प्रतिबन्धः प्रविष्टम्भोऽवनायस्तु निपातनम्. उपलम्भस्त्वनुभवः समालम्भो विलेपनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबन्ध¦ पु॰ प्रति + बन्ध--भावे घञ्।

१ पतिरोधे

२ साकल्येनसम्बन्धे व्याप्तौ च
“प्रतिबन्धदृशः प्रतिबद्धज्ञानमनु-मानम्” सा॰ सू॰
“प्रतिबन्धो व्याप्तिर्व्याप्तिदर्शनाद्-व्यापकज्ञानमनुमानम्” प्र॰ भा॰।

प्रतिबन्ध¦ पु॰ प्रतिरूपो बन्धुः प्रा॰ स॰। बन्धुतुल्ये दौहित्रादौ ना॰ उ॰

१२

० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबन्ध¦ m. (-न्धः)
1. Obstacle, impediment.
2. Disappointment.
3. Resistance, opposition.
4. Blockade, siege.
5. Inseparable connec- tion. E. प्रति against, बन्ध a binding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबन्धः [pratibandhḥ], 1 Binding or tying to.

Obstruction, impediment, obstacle; स तपःप्रतिबन्धमन्युना R.8.8; Mv. 5.4; सिद्धीनामसाधनमनवतारणमप्रवेशनं वा प्रतिबन्धः, also प्रतिबन्धः प्रयोगो ...... कोशक्षयः Kau. A.2.7.26.

Opposition, resistance.

Investment, blockade, siege.

Connection.

Cessation.

Disappointment.

(Inphil.) Invariable and inseparable connection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबन्ध/ प्रति- m. connection , uninterruptedness , Kap. Ka1s3.

प्रतिबन्ध/ प्रति- m. a prop , support Ka1d.

प्रतिबन्ध/ प्रति- m. investment , siege Hariv.

प्रतिबन्ध/ प्रति- m. obstacle , hindrance , impediment Ka1lid. S3am2k.

प्रतिबन्ध/ प्रति- m. opposition , resistance S3ak. ( एन, by all kinds of -resresistance Nal. )

प्रतिबन्ध/ प्रति- m. a logical impediment , obstructive argument Sarvad.

प्रतिबन्ध/ प्रति- m. stoppage , suspension , cessation Pa1n2. 3-3 , 51 (See. वर्षप्र्) ; vii , 1 , 45

"https://sa.wiktionary.org/w/index.php?title=प्रतिबन्ध&oldid=501642" इत्यस्माद् प्रतिप्राप्तम्