प्रतिबन्ध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबन्ध् [pratibandh], 9 P.

1 To tie, fasten, bind (to); पीतप्रति- बद्धवत्साम् (धैनुम्) R.2.1.

To fix upon, direct towards; रसान्तरेषु प्रतिबद्धरागम् Ku.7.91.

To inlay, set, incase; यदि मणिस्त्रुपुणि प्रतिबध्यते Pt.1.75; बहलानुराग- कुरुविन्ददलप्रतिबद्धमध्यमिवं दिग्वलयम् Śi.9.8.

To obstruct, hinder, keep off or back, exclude, shut out; प्रतिबध्नाति हि श्रेयः मूज्यपूजाव्यतिक्रमः R.1.79.

To stop, interrupt; मैनमन्तरा प्रतिबध्नीतम् Ś.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबन्ध्/ प्रति- P. A1. -बध्नाति, -बध्नीते( ep. impf. also -अबन्धत्) , to tie to , fasten , fix , moor( A1. , anything of one's own) S3Br. Hariv. etc. ; to set , enchase MBh. ; to exclude , cut off Ragh. Kull. ; to keep back or off , keep at a distance Das3. Naish. ; to stop , interrupt S3ak.

"https://sa.wiktionary.org/w/index.php?title=प्रतिबन्ध्&oldid=336821" इत्यस्माद् प्रतिप्राप्तम्