प्रतिबोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबोध¦ पु॰ प्रति + बुध--भावे घञ्।

१ जागरणे

२ ज्ञाने चकर्त्तरि अच्।

३ जानरिते

४ ज्ञायिनि च त्रि॰। तस्याप-त्यम् विदा॰ अञ्। प्रातिबोध तदपत्ये यूनि तु हरिता॰फक्। प्रातिबोधायन तदीये यून्यपत्ये पुंस्त्री॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबोध¦ m. (-धः)
1. Waking, awaking.
2. Instructing. E. प्रति before, बुध् to know, घञ् aff.; also with ल्युट् प्रतिबोधन |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबोधः [pratibōdhḥ], 1 Waking, awaking, being awakened; तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे R.8.54; अप्रतिबोध- शायिनी 58 'sleeping not to wake again'; Ki.6.12; 12.48.

Perception, knowledge.

Instruction.

Reason, reasoning faculty; किमुत याः प्रतिबोधवत्यः Ś.5.22.

Recollection; संमोहः खलु विस्मयनीयो न प्रतिबोधः Ś.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिबोध/ प्रति- m. (See. प्रती-ब्)awaking , waking Ragh. BhP.

प्रतिबोध/ प्रति- m. perception , knowledge KenUp. BhP.

प्रतिबोध/ प्रति- m. instruction , admonition S3ukas.

प्रतिबोध/ प्रति- m. N. of a man g. बिदा-दि

"https://sa.wiktionary.org/w/index.php?title=प्रतिबोध&oldid=501656" इत्यस्माद् प्रतिप्राप्तम्