प्रतिभा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिभा, स्त्री, (प्रतिभाति शोभते इति । प्रति + भा + कः । टाप् ।) बुद्धिः । इति हेमचन्द्रः ॥ प्रत्युत्पन्नमतित्वम् । इति प्रतिभान्वितशब्द- टीकायां भरतः ॥ नवनवोन्मेषशालिनी प्रज्ञा । यथाह, रुद्रः । “प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता ॥” (यथा च, महाभारते । १२ । २५९ । १ । “सूक्ष्मं साधु समुद्दिष्टं नियतं ब्रह्मलक्षणम् । प्रतिभा त्वस्ति मे काचित् तां ब्रूयामनुमानतः ॥” प्रतिभायते इति । प्रति + भा + “आतश्चोप- सर्गे ।” ३ । ३ । १०६ । इति अङ् ।) दीप्तिश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिभा¦ स्त्री प्रति + भा--भावे अङ्।

१ बुद्धौ

२ प्रत्युत्पन्नबुद्धौ चहेम॰
“प्रज्ञा नवनवीन्मेषशालिनी प्रतिभा मता” रुद्रः

३ दीप्तौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिभा¦ f. (-भा)
1. Understanding, intellect, especially as opening or expanding.
2. Sharpness, brilliancy of conception.
3. Genius, especially poetic genius.
4. Light, splendour.
5. Reflected light.
6. Audacity, boldness, confidence, consequence.
7. An image. E. प्रति before, भा to shine, affs. ड and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिभा [pratibhā], 2 P.

To shine, appear bright or luminous; प्रतिभान्त्यद्य वनानि केतकीनाम् Ghat.15.

To show oneself, become manifest.

To seem, appear; स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे Ś.2.1; R.2.47; Ku.2.38;6.54.

To occur to, come into the mind of; as in नोत्तरं प्रतिभाति मे, इति प्रतिभाति मे मनः.

To fall to the lot or share of.

To seem fit or proper; appear good, please to; सा भार्या प्रतिभाति मे Ks; Pt.3.

प्रतिभा [pratibhā], 1 An appearance, a look.

Light, splendour.

Intellect, understanding; सभेव भामा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य Ki.16.27; Vikr.1.18,23.

Genius, bright conception, vivid imagination; (प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता Rudra.).

An image, reflection.

Audacity, impudence.

Suitableness, agreeableness;

Sudden appearance, manifestation (स्फूर्ति); प्रतिभा त्वस्ति मे काचित्तां ब्रूयामनुमानतः Mb.12.26.1.

Distraction (विक्षेप); निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् (विनिवर्तयेत्); Mb.12.274.7;316.14. -Comp. -अन्वित a.

endowed with genius, intelligent.

audacious, bold. -सुख a.

bold, confident.

quickwitted. -हानिः f.

darkness.

absence of intellect or genius.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिभा/ प्रति- P. -भाति, to shine upon( acc. ) La1t2y. ; to come in sight , present or offer one's self to( gen. or acc. ) MBh. R. etc. Page668,3; to appear to the mind (also with मनसि) , flash upon the thoughts , become clear or manifest , occur to( acc. or gen. ) Up. MBh. etc. ( नोत्तरम् प्रतिभातिमे, " no answer occurs to me " Hariv. ); to seem or appear to( gen. acc. with or without प्रति)as or like( nom. with or without इव, or यथा, or -वत्ind. ) MBh. Ka1v. etc. ( इति प्रतिभाति मे मनः, " so it seems to my mind " MBh. ); to seem fit , appear good , please to( gen. or acc. ) Vikr. Pan5cat. etc. ( सा भार्या प्रतिभाति मे, " this one would please me as a wife " Katha1s. )

प्रतिभा/ प्रति- f. an image Nir.

प्रतिभा/ प्रति- f. light , splendour(See. निष्-प्र्)

प्रतिभा/ प्रति- f. appearance( अ-प्र्) Gaut.

प्रतिभा/ प्रति- f. fitness , suitableness( अ-प्र्) , S3rs.

प्रतिभा/ प्रति- f. intelligence , understanding MBh. Ka1v. Sa1h.

प्रतिभा/ प्रति- f. presence of mind , genius , wit Ka1m.

प्रतिभा/ प्रति- f. audacity , boldness( अ-प्र्) Nya1yad.

प्रतिभा/ प्रति- f. a thought , idea Das3. Katha1s.

प्रतिभा/ प्रति- f. a founded supposition Naish.

प्रतिभा/ प्रति- f. fancy , imagination MBh. Katha1s. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=प्रतिभा&oldid=501662" इत्यस्माद् प्रतिप्राप्तम्