प्रतिभास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिभास¦ पु॰ प्रति + भास--भावे घञ्।

१ प्रकाशे कर्त्तरि अच्।

२ प्रकाशमाने च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिभासः [pratibhāsḥ], 1 Occurring to, or flashing across, the mind at once, (sudden) perception; वाच्यवैचित्र्यप्रतिभासा- देव K. P.1.

A look, appearance.

Illusion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिभास/ प्रति- m. appearance , look , similitude , वेदान्तs. Sa1h.

प्रतिभास/ प्रति- m. appearing or occurring to the mind Kpr. R. Sch.

प्रतिभास/ प्रति- m. illusion Lalit.

"https://sa.wiktionary.org/w/index.php?title=प्रतिभास&oldid=501670" इत्यस्माद् प्रतिप्राप्तम्