प्रतिम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमः, त्रि, (प्रतिमातीति । प्रति + मा + “आत- श्चोपसर्गे ।” ३ । १ । १३६ । इति कः ।) उत्तरपदस्थे सदृशवाचकः । यथा, -- “स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः ॥” इति हेमचन्द्रः ॥ (यथा, रामायणे । २ । ४० । १३ । “आयसं हृदयं नूनं राममातुरसंशयम् । यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिम¦ mfn. (-मः-मा-मं) Like, resembling, (In composition) f. (-मा)
1. A resemblance, a figure, an image, a picture.
2. An idol.
3. The part of an elephant's head between the tusks.
4. Similarity, Similitude.
5. Measure, extent. E. प्रति against, मा to measure, अङ् and टाप् aff.

"https://sa.wiktionary.org/w/index.php?title=प्रतिम&oldid=501679" इत्यस्माद् प्रतिप्राप्तम्