सामग्री पर जाएँ

प्रतिमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमन्/ प्रति- A1. -मनुते, to render back in return or in reply , contrast with (also with 2 acc. ) VS. ChUp. : Caus. -मानयति, to honour , esteem , approve , consider , regard MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रतिमन्&oldid=337452" इत्यस्माद् प्रतिप्राप्तम्