प्रतिमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमुख¦ न॰ सा॰ द॰ उक्ते नाटकाङ्गसन्धिभेदे यथा
“यथासङ्ख्यमवस्थाभिरभियोगात्तु पञ्चभिः। पञ्चधैवेति-वृत्तस्य भागाः स्युः पञ्च सन्धयः” इत्यु पक्रमे तल्लक्षण-माह
“अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति”। एकेन प्रयोजनेनान्वितानां कथाङ्गानामवान्तरैकप्रयो-जनसम्बन्धः सन्धिः। तद्भेदानाह
“मुखं प्रतिमुखं गर्भोविमर्ष उपसंहृतिः। इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षणमुच्यते”। तत्र प्रतिमुखाङ्गलक्षणं भेदोदाहरणादि यथा
“विलासः परिसर्पश्च विधृतं तापनं तथा। नर्म नर्मद्युति-श्चैव तथा प्रगमनं पुनः। विरोधश्च प्रतिमुखे तथास्यात् पर्युपासनम्। पुष्पं वज्रमुपन्यासा वर्णसंहारइत्यपि”। तत्र
“समीहा रतिभीगार्था विलास इतिकथ्यते”। रतिलक्षणस्य भावस्य यो हेतुभूतो भोयोऽस्यविषयः प्रमदा पुरुषो वा तदर्था समीहा विलासः यथाशाकुन्तले
“काम प्रिया न सुलभा मनस्तु तद्भावदर्श-नाश्वासि। अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थनाकुरुते”।
“दृष्टनष्टानुसरणं परिसर्पश्च कथ्यते” यथाशाकुन्तले राजा। भवितव्यमत्र तया। तथा हि
“अत्युन्नता पुरस्तादवगाढा जचनगौरबात्पश्चात्। द्वारे-ऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा”।
“कृत-स्यानुनयस्यादौ विधृतं त्वपरिग्रहः” यथा तत्रैव
“अलंबो अन्तौरविरहपज्जुस्मुएण राएसिणा उबरुद्धेण”। केचित्तु
“विधृतं स्यादरतिरिति” वदन्ति। उपाया-दर्शनं यत्तु तापनं नाम तद्भवेत् यथा रत्नबल्यां साग-रिका
“दुल्लहजनानुराओ लज्जा गुरुई परबसो अप्पा। णियसहि! विसमं पेम्म मरणं सरणं बरै एक्कं”।{??}परिहासवचो नर्म--यथा रत्नवल्याम सुसङ्गता।
“सहिजस्म किदे तुमं आअदा सो अय दे पुरदो चिट्ठदि। सागरिका साभ्यसूयम्। कस्मकिदे अहं आअदा। सुसं। ऐ अण्णसंकिदे णं चित्तफलख{??}”। --धृतिस्तु परिहा-सजा”।
“नर्दद्युतिः--यथा तत्रेव। ससङ्गता
“सांहअदक्खिणा दाणिं सि तुमं जा एवं भट्टिणा हत्थावल-म्बिदावि कोर्बं ण मुञ्चसि”। साग। सभ्रूभङ्गमीषद्वि-हस्य
“सुसङ्गदे दाणिं बि कीलिदुं ण विरमसि”। केचित्तु
“दोषस्याच्छादन हास्यं नर्मद्युतिरिति” वदन्ति। --प्रग[Page4449-a+ 38] ममं वाक्यं स्यादुत्तरोत्तरम्”। यथा विक्रमोर्वश्याम्उर्वशी
“जअदु जअदु महाराओ। राजा। मयानाम जितं यस्य त्वया जय उदीर्य्यते इत्यादि”।
“वि-रोधो व्यसनप्राप्तिः--यथा चण्डकीशिके राजा
“नू-नमसमीक्ष्यकारिणा मयान्धेनेव स्फुरच्छिखाकलापी ज्व-लनः पद्भ्यां समाक्रान्तः” --कृतस्यानुनयः पुनः”
“स्या-त्पर्युषासनं--रत्नावल्याम् विदू
“भो मा कुप्प एसाहि कदलीघरन्तरं गदेत्यादि” --पुष्प विशेषवचनंसतम्”। यथा तत्रैव राजा
“हस्ते गृहीत्वा स्पर्शंताटयति” विदू
“भो बअस्म एसा अबरेब्ब सिरी तएलामासादिदा” राजा। वयस्य सत्यम्
“श्रीरेषा पा-णिरप्यस्याः पातिजातस्य पल्लवः। कुतोऽन्यथा पतत्येषखेदच्छद्मामृतद्रवः”।
“प्रत्यक्षनिष्ठुरं वज्रं--यथातत्रैव राजा
“कथमिह सोऽहं त्वया ज्ञातः” ससं। न केवलं तमं चित्तफलएण ता जाव गदुअ देवीए णि-थेदैण्ण। --उपन्यासः प्रसादनम्”। यथा तत्रैवसुसं। भट्टा अलं सङ्काए मएबि भट्टिनीए पसादेण की-लिद ज्जेब एदिहिं ता किं कण्णाभरणेण। अदोबि मेगरुअरो पसादो एमो जं तए अहं एत्थ आलिहिदात्तिकुबिदा मे पिअसही सागरिका एसा ज्जेव पसादीदुअ”। केचित्तु
“उपपत्तिकृतो योऽर्थ उपन्यासः स की-र्त्तितः” इति वदन्ति उदाहरन्ति च। तत्रैव
“अदिमु-हरा कखु सा गव्भदासीति।
“चातुर्बर्ण्येपगमनं बर्ण-संहार इष्यते” यथा वीरचिते तृतीयेऽङ्के
“षरिषदिय-मृषीणामेष वीरो युधाजित् सममृषिभिरमात्यैर्लोम-पादश्च वृद्धः। अयमविरतयज्ञो ब्रह्मवादी पुराणःप्रभुरपि जनकानामद्रुहो याजकास्ते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमुख¦ n. (-खं) (In dramatic composition), A secondary plot or inci- dent, calculated either to promote or obstruct the catastrophe, adv. n. (-खं)
1. In front, before, in presence.
2. Near. E. प्रति, and मुख the face.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमुख/ प्रति--मुख n. the reflected image of the face Harav.

प्रतिमुख/ प्रति--मुख n. (in dram. ) a secondary plot or incident which hastens or retards the catastrophe , the Epitasis (also खसंधि) Das3ar. Prata1p. Sa1h. Sch.

प्रतिमुख/ प्रति--मुख n. an answer Sa1h.

प्रतिमुख/ प्रति--मुख mf( आor ई)n. standing before the face , facing R. BhP. Vajracch.

प्रतिमुख/ प्रति--मुख mf( आor ई)n. being near , present R.

प्रतिमुख/ प्रति--मुख mf( आor ई)n. ( ibc. or 631725 अम्ind. )towards , in front , before Gr2S. Mn. MBh.

"https://sa.wiktionary.org/w/index.php?title=प्रतिमुख&oldid=501694" इत्यस्माद् प्रतिप्राप्तम्