प्रतियातन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतियातन¦ n. (-नं) Requital, retaliation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतियातनम् [pratiyātanam], Requital, retaliation; as in वैरप्रतियातनम्; अयं हि कालो$स्य दुरात्मनो वै पार्थस्य वैरप्रतियातनाय Mb.8.9.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतियातन/ प्रति- n. requital , retaliation( वैर-प्र्, " taking revenge ") MBh.

"https://sa.wiktionary.org/w/index.php?title=प्रतियातन&oldid=501704" इत्यस्माद् प्रतिप्राप्तम्