प्रतियोगिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतियोगिता¦ f. (-ता)
1. Mutual co-operation.
2. Opposition.
3. Existence as a counterpart.
4. Dependent existence. E. प्रतियोगिन्, and तल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतियोगिता [pratiyōgitā] त्वम् [tvam], त्वम् 1 Opposition.

Dependent existence.

Being a counter-part.

Partnership, co-operation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतियोगिता/ प्रति- f. correlation , dependent existence Bha1sha1p. Sch.

प्रतियोगिता/ प्रति- f. mutual co-operation , partnership W.

"https://sa.wiktionary.org/w/index.php?title=प्रतियोगिता&oldid=501710" इत्यस्माद् प्रतिप्राप्तम्