प्रतिरूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरूपम्, क्ली, (प्रतिगतं प्रतिकृतं वा रूपमिति प्रादिसमासः ।) प्रतिमा । इति त्रिकाण्डशेषः ॥ (यथा, भागवते । ७ । १० । २१ । “भवान् मे खल् भक्तानां सर्व्वेषां प्रतिरूप- धृक् ॥” त्रि, प्रतिगतं रूपमस्य । अनुरूपः । यथा, महाभारते । १ । १०२ । ६१ । “आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते । बिचित्रवीर्य्यं कल्याण्यौ पूजयामासतुः शुभे ॥” दानवविशेषे, पुं । यथा, महाभारते । १२ । २२७ । ५१ । “विश्वजित् प्रतिरूपश्च वृषाण्डो विष्करो मधुः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरूप¦ न॰ प्रतिकृतं रूपम् प्रा॰ स॰।

१ तुल्यरूपे प्रतिमायाम्त्रिका॰।

२ दानवभेदे पु॰ भा॰ शा॰

२८

७ अ॰।

३ मेरुसाव-र्णेर्दुहितृभेदे स्त्री भाग॰

५ ।

२ ।

२३ प्रतिकृतं रूपं येनप्रा॰ व॰।

४ तुल्यरूपयुते त्रि॰
“रूपं रूपं प्रतिरूपो बभूव” श्रुतिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरूप¦ n. (-पं) A picture, an image, the counterpart of any real form. Adj. Corresponding, suitable, proper. E. प्रति against, रूप form; also with कन् added, प्रतिरूपक |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरूप/ प्रति--रूप n. the counterpart of any real form , an image , likeness , representation MBh. Var. BhP. (also f( आ). KaushUp. )

प्रतिरूप/ प्रति--रूप n. a pattern , model for imitation(See. -धृक्below)

प्रतिरूप/ प्रति--रूप n. anything falsified , a counterfeit of( gen. ) Vishn2.

प्रतिरूप/ प्रति--रूप mf( आ)n. like , similar , corresponding , suitable , proper , fit RV. etc. ( पम् अकुर्वन्, not requiting. Ma1rkP. )

प्रतिरूप/ प्रति--रूप mf( आ)n. agreeable , beautiful MBh.

प्रतिरूप/ प्रति--रूप m. N. of a दानवib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of Maru and wife of किम्पुरुष. भा. V. 2. २३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRATIRŪPA : An asura (demon). This demon who held sway over all the worlds also died. His story was told to illustrate that there was an end to all lives. (Śloka 53, Chapter 227, Śānti Parva).


_______________________________
*6th word in left half of page 605 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरूप वि.
(प्रतिगतं रूपं यस्य) उपयुक्त, सदृश, सुमेल, मा.श्रौ.सू. 7.2.3.2 (अपहताय प्रतिरूपैः शब्दैः परिहरेयुः; (अविवाक्य दिन)।

"https://sa.wiktionary.org/w/index.php?title=प्रतिरूप&oldid=501723" इत्यस्माद् प्रतिप्राप्तम्