प्रतिरोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरोधः, पुं, (प्रतिरुध्यते अनेनेति । प्रति + रुध् + करणे घञ् ।) तिरस्कारः । इति व्युत्- थानशब्दटीकायां भरतः ॥ (प्रति + रुध् + कर्त्तरि अच् ।) सत्प्रतिपक्षः । यथा । पक्ष- साध्यसाधनाप्रसिद्धिस्वरूपा सिद्धिवाधप्रतिरो- धानां निरासः । इति सव्यभिचारशिरोमणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरोध¦ पु॰ प्रति + रुध--भावे घञ्।

१ निरोधे। स्वार्थे क।

२ प्रतिबन्धे

३ तिरस्कारे भरतः। कर्त्तरि अच्।

४ प्रकृतसाध्यानुमितिनिरोधके सत्पक्षदोषदुष्टे हेतौ
“पक्ष-साध्यसाधनाप्रसिद्धिस्वरूपासिद्धिबाधप्रतिरोधानां निरासः” दीधिति॰। भावे घञ्।

५ हठचौर्य्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरोध¦ m. (-धः)
1. Opposition, impediment.
2. An opponent.
3. Con- cealing, hiding.
4. Siege, blockade.
5. Theft, robbery.
6. Abuse, censure. E. प्रति before, रुध् to oppose, and घञ् aff.; also with ल्युट्, प्रतिरोधन |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरोधः [pratirōdhḥ], 1 Impediment, obstruction, hindrance.

Siege, blockade.

An opponent.

Concealing.

Theft, robbery.

Censure, despising.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरोध/ प्रति- m. opposition , impediment , obstruction(632981 -करmfn. obstructing Sus3r. )

प्रतिरोध/ प्रति- m. = तिरस्कार, व्युत्थान, चौर्यL.

"https://sa.wiktionary.org/w/index.php?title=प्रतिरोध&oldid=501725" इत्यस्माद् प्रतिप्राप्तम्