प्रतिरोधक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरोधकः, पुं, (प्रतिरुणद्धि प्रतिरुध्य चौर्य्यं करो- तीति । प्रति + रुध् + ण्वुल् ।) चोरः । इति हेमचन्द्रः । ३ । ४५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरोधक¦ पु॰ प्रति + रुध--ण्वुल्।

१ प्रतिबन्धके (डाकायित)

२ हठचौरे हेमच॰। तस्य रोधनेन स्तेयकर्तृत्वात् तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरोधक¦ m. (-कः)
1. A thief, a robber.
2. An obstacle.
3. An opponent. E. प्रति severally, रुध् to obstruct, aff. ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरोधक [pratirōdhaka] प्रतिरोधिन् [pratirōdhin] द्धृ [ddhṛ], प्रतिरोधिन् द्धृ a.

Obstructing.

Besieging. -m.

An opponent.

A robber, thief; कोदण्ड- पाणि निनदत्प्रतिरोधकानामापातदुष्प्रसहमाविरभूदनीकम् M.5.1; Śi.1.32.

An obstacle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरोधक/ प्रति- m. an opposer , preventer Ka1d.

प्रतिरोधक/ प्रति- m. a robber , thief. Ma1lav.

प्रतिरोधक/ प्रति- m. an obstacle W.

"https://sa.wiktionary.org/w/index.php?title=प्रतिरोधक&oldid=501726" इत्यस्माद् प्रतिप्राप्तम्