प्रतिरोधी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिरोधी, [न्] पुं, (प्रतिरुणद्धीति । प्रति + रुध् + णिनिः । प्रतिरोधस्तिरस्कारोऽस्त्यस्येति वा । प्रतिरोध + इनिः ।) चौरः । इत्यमरः । २ । १० । २५ ॥

"https://sa.wiktionary.org/w/index.php?title=प्रतिरोधी&oldid=501728" इत्यस्माद् प्रतिप्राप्तम्