प्रतिलभ्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिलभ् [pratilabh], 1 Ā.
To recover, regain.
To get, obtain.
To learn, understand.
To expect.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिलभ्/ प्रति- A1. -लभते, to receive back , recover MBh. Ka1v. etc. ; to obtain , gain , partake of( acc. ) MBh. BhP. ; to get back i.e. get punished MBh. ; to learn , understand MBh. R. ; to expect R. : Pass. -लभ्यते, to be obtained or met with , appear S3am2k. : Caus. -लम्भयति, to provide or present with( instr. ) , HParit.