प्रतिलोम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिलोमः, त्रि, (प्रतिगतं लोम आनुकूल्यं यस्मा- दिति । “अच् प्रत्यन्ववपूर्ब्बात्सामलोम्नः ।” ५ । ४ । ७५ । इति समासान्तोऽच्प्रत्ययः ।) वामः । इति हेमचन्द्रः ॥ (यथा, हरिवंशे । १२७ । १४ । “बहूनि प्रतिलोमानि पुरा स कृतवान् मयि । कृष्णो नारद ! सोढानि भ्रातेतिस्म मयानध ! ॥”) विलोमः । यथा, -- “तावुभावप्यसंस्कार्य्याविति धर्म्मो व्यवस्थितः । वैगुण्याज्जन्मनः पूर्ब्ब उत्तरः प्रतिलोमतः ॥” इति मानवे । ९ । ६८ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिलोम¦ त्रि॰ प्रतिगतं लोम आनुकूल्यमस्मात् प्रा॰ ब॰अच् समा॰। वामे विपरीते हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिलोम¦ mfn. (-मः-मा-मं)
1. Left, not right.
2. Reverse, inverted, contrary [Page482-a+ 60] to the natural course or order, against the hair or grain.
3. Hos- tile.
4. Low, vile, base, depraved.
5. In law, contray to caste, (ap- plied to the issue of a woman higher in caste than her husband.) E. प्रति reverting, and लोमन् hair of the body, aff. अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिलोम/ प्रति--लोम mf( आ)n. against the hair or grain ( opp. to अनु-ल्) , contrary to the natural course or order , reverse , inverted

प्रतिलोम/ प्रति--लोम mf( आ)n. adverse , hostile , disagreeable , unpleasant

प्रतिलोम/ प्रति--लोम mf( आ)n. low , vile S3Br. RPra1t. S3rS. etc.

प्रतिलोम/ प्रति--लोम mf( आ)n. left , not right W.

प्रतिलोम/ प्रति--लोम mf( आ)n. contrary to caste (where the mother is of a higher caste than the father) ib.

प्रतिलोम/ प्रति--लोम mf( आ)n. ( ibc. and 631782 अम्ind. )against the hair , -agagainst the grain , in reversed or inverted order TS. Br. A1s3vS3r. etc.

प्रतिलोम/ प्रति--लोम m. N. of a man

प्रतिलोम/ प्रति--लोम m. pl. his descendants g. उपका-दि

प्रतिलोम/ प्रति--लोम n. any disagreeable or injurious act

"https://sa.wiktionary.org/w/index.php?title=प्रतिलोम&oldid=501735" इत्यस्माद् प्रतिप्राप्तम्